OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 13, 2020

आत्मनिर्भरभारताभियानं विशदीकृत्य धनमन्त्रिणी निर्मला सीतारामन्।
       नवदहली> कोरोणप्रतिरोधप्रवर्तनाय राष्ट्रस्य आर्थिकसम्पत्व्यव्यवस्थायाः च उत्तेजनाय ह्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रख्यापितस्य विंशतिलक्षंकोटिरूप्यकात्मकस्य आत्मनिर्भरभारताभियानस्य विशदीकरणं केन्द्रधनमन्त्रिणी निर्मला सीतारामन् अद्य विशदयति। परियोजनेयं प्रधानतया ह्रस्वनिक्षेपव्यापारमण्डलस्य उत्तेजनाय प्राधान्यं ददाति। सूक्ष्म-ह्रस्व-मध्यवर्तिव्यापारसम्प्रदायस्य निर्वचनं धनमन्त्रालयेन परिष्कृतम् इत्येतत् अस्याः परियोजनायाः प्राधान्यमावहति। नूतनपरिष्कारेणानेन व्यापारस्थापनानाम् एककोटिरुप्यकनिक्षेपः पञ्चकोटिरुप्यकाणाम् आदायः च अस्ति चेत् सूक्ष्मविभागे, दशकोटिरुप्यकनिक्षेपः पञ्चाशत्‍कोटिरुप्यकादायः च अस्ति चेत् ह्रस्वविभागे, विंशतिकोटिरुप्यकनिक्षेपः शतं कोटिरुप्यकादायः च अस्ति चेत् मध्यवर्तिविभागे च तानि अन्तर्भवन्ति। प्रधानतया सप्तमण्डलेषु १५ समग्रपरिष्कारव्यवहाराः एव अद्य प्रख्यापिताः वर्तन्ते। इ पि एफ्, ह्रस्वव्यापारः, स्थावरवस्तुव्यवहारः, आयकरपरिष्कारः, व्यवहारनिश्चयपत्रसम्प्रदायः इत्यादीनि आर्थिकमण्डलानि परियोजनायामस्यां प्राधान्यमावहन्ति। राष्ट्रस्य समस्तेभ्यः मण्डलेभ्यः तत्तत्वनिपुणानाम् अभिप्रायान् क्रोडीकृत्य एव परियोजनेयं प्रख्यापिता वर्ततेति निर्मला सीतारामन् अवदत्। परियोजनामिमाम् आधारीकृत्य क्रियमाणानि प्रवर्तनानि 'मेय्क् इन् इन्ट्या' परियोजनामपि उपकरिष्यन्तीत्यपि सा असूचयत्।