OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 15, 2020

कोरोणा चिकित्साप्रकाराः  फलं प्रदातुं सक्षमो भविष्यति इति विश्वस्वास्थ्यसंस्था। 
    जनीव> विश्वस्य विविधभागेषु अनुवर्तमानाः कोरोणा चिकित्साविधयः  फलं प्रदातुं क्षमाः इति विश्वस्वास्थ्यसंस्थया प्रख्याप्यते। विश्वस्य विविधभागतः सङ्कलितानां आवेदनानाम् सूक्ष्मावलोकनानन्तरं भवति संस्थायाः प्रख्यापनम्। विविधराष्ट्रेषु कोरोणावैराणुं विरुध्य औषधपरीक्षाः प्रचलन्तः सन्ति। मनुष्येष्वपि फलपरीक्षणचिकित्सा प्रारब्धाः अस्ति। किन्तु इतःपर्यन्तं वैराणु रोगनाशकक्षमम् औषधं न लब्धम् इति संस्थायाः प्रवक्तृपक्षतः मार्गरट् हारिस् इत्याख्यया उक्तम्।