OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 15, 2020

कोरोण विषाणुना पीडितानां समाश्वासाय छात्रा-शिक्षक-रक्षाकर्तॄणां गीतालापनम्।
   तिरुवनन्दपुरम्> अधुना कोरोणा विषाणोः व्यापनेन सकलं लोकं व्याकुलं वर्तते। अवसरेSस्मिन् तिरुवनन्तपुरस्थ-केन्द्रीयविद्यालयस्य (KV SAP THIRUVANANTHAPURAM) छात्राः शिक्षकाः रक्षाकर्तारः च कोरोण विषाणुना पीडितानां समाश्वासाय तथा अस्य व्यापनं निरोद्धुम् अहोरात्रं परिश्रमं कुर्वतां आतुरसेवकानां  नियमपालकानां राजनैतिकनेतृ़णां च आयुरारोग्यसौख्याय च किञ्चन प्रार्थनागीतं प्रकाशितमस्ति। "लोकं मुष़ुवन् सुखं पकरानाय्" इति श्री. पी. भास्करन् महोदयेन रचितस्य प्रसिद्धस्य मलयाल-गीतस्य संस्कृतानुवादः दृश्याविष्कारः डा. मनोज् बी. महोदयेन कृतः अस्ति। लाॅक् डाउण् अवस्थायामपि सर्जनात्मकतां निरोद्धुं केनापि न शक्यते इति प्रमाणयति अयं प्रयासः। अपि च ईदृशैः प्रयत्नैः संस्कृतप्रचारकार्यस्य हृत्स्पन्दनं वर्धिष्यते इति च कामयते गीतस्यास्य अनुवादकः।।