OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 16, 2020

कोरोणप्रतिरोधः - भारताय विश्ववित्तकोशपक्षतः  पुनरपि धनसाहाय्यम्।

    नवदहली> कोरोणप्रतिरोधप्रवर्तनेभ्यः भारताय विश्ववित्तकोशपक्षतः पुनरपि १०० कोटिडोलर् धनसाहाय्यम्। पूर्वं १०० कोटिडोलर् धनसाहाय्यम् प्रख्यापितमासीत्। केन्द्रसर्वकारस्य सामूहिक-सुरक्षापरियोजनानां कृते एव धनसाहाय्यम्। विश्ववित्तकोशेन कोरोणबाधितेभ्यः राष्ट्रेभ्यः ७५०० कोटिडोलर् धनसाहाय्यं प्रख्यापितं वर्तते। रोगनिरीक्षणोपकरणानां तथा अन्येषां प्रतिरोधप्रवर्तनानां च कृते धनविनियोगः कार्यः। सम्पूर्णपिधानसहितैः नियन्त्रणैः सञ्जाताम् आर्थिकीं दुरवस्थां परिहर्तुमेव धनसाहाय्यं प्रख्यापितम् इति विश्ववित्तकोशाध्यक्षः जुनैद् अहम्मद् अवदत्।