OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 5, 2021

 कोविड् औषधगोलिका ब्रिट्टणेन अङ्गीकृता 

विश्वस्मिन् प्रथमतया कोविड् चिकित्सायै औषधगोलिकायाः उपयोगः। 'मोल्नुपिराविर्' इत्यस्ति गोलिकायाः नाम। ब्रिट्टणस्य औषधायोगेन गोलिका अङ्गीकृता। कोविडेन गुरुतरावस्थां प्राप्तवतां महते उपकाराय भवति इयं गोलिका। इदम् औषधं परीक्षण-निरीक्षणेन क्षमतायुक्तम् इति प्रमाणीकृतमस्ति। धनिकराष्ट्राणि औषध गोलिका लब्ध्यर्थं प्रयत्नं कुर्वन्तः सन्ति।