OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 27, 2021

 दक्षिणाफ्रिक्कासु कोविड्वैराणोः नूतनविभेदः दृढीकृतः।

विविधराष्ट्रैः यात्रानिरोधनाय निर्देशः दत्तः।

जोहन्नस्बर्गः> आफ्रिक्कासु कोविड् रोगवर्धनाय कारणभूतस्य नूतनवैराणुविभेदस्य स्थिरीकरणस्य पश्चात् दक्षिणाफ्रिक्कातः स्वस्वराष्ट्रं प्रति आगमननिरोधनाय यूयेप्यन् यूनियन् , जर्मनि, इट्टलि, ब्रिट्टन् इत्यादिभिः राष्ट्रैः निर्देशाः दत्ताः। बहुवारं जनितकपरिवर्तनविधेयः नूतनप्रभेदः दक्षिणाफ्रिक्कस्य वैज्ञानिकैः गतदिने दृढीकृतः आसीत्। समीपकाले राष्ट्रे रोगिणां संख्या अधिकतया रेखाङ्किता आसीत्। अस्य हेतुः नूतनवैराणुविभेदः भवेत् इति वैज्ञानिकाः अभिप्रयन्ति।