OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 6, 2021

 हिमालये चीनया मृणालमयूखतन्तुश्रृङ्खला (optic fibre ) स्थापिता इति प्रतिवेदनम्।

वाषिङ्टण्>२०२० संवत्सरे भारतेन सह सीमाविषये संघर्षे अनुवर्तमाने सन्दर्भे पश्चिमहिमालयस्य केचन प्रदेशेषु चीनया मृणालमयूखतन्तुशृङ्खला स्थापिता इति पेन्टगण् प्रतिवेदयति। अतिशीघ्र  -lआशयविनिमयाय तथा विदेशशक्तीनां हस्तक्षेपात् सुरक्षितत्वं दृढीकर्तुं पीपिल्स् लिबरेषन् आर्मी एव मृणालमयूखतन्तुश्रृङ्गला स्थापिता इति प्रतिवेदनं सूचयति।