OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 6, 2021

 प्रधानमन्त्रिणा नरेन्द्रमोदिना केदारनाथे शङ्करप्रतिमा अनाच्छादिता। १५० कोटि रूप्यकाणां अभियोजनाः प्रख्यापिताः।

केदारनाथः> भारतस्प अध्यात्मिकं पारम्पर्यं महत्तमं भवति। तदेव केदारनाथे दृश्यते इति प्रधानमन्त्री नरेन्द्रमोदी न्यवेदयत्। केदारनाथस्थां द्वादशपादमितोन्नतां शङ्कराचार्यप्रतिमाम् उद्घाटयन् भाषमाणः आसीत् सः। केदारनाथमन्दिरदर्शनानन्तरमेव प्रधानमन्त्रिणा कृष्णशिलानिर्मिता प्रतिमा अनाच्छादिता। प्रतिकूलवातावरणानि अतिजेतुं पर्याप्ता निर्माणरीतिरेव अत्र अवलम्बिता। प्रलयं तथा भूकम्पादयः न बाधते। मैसूरे एव प्रतिमा निर्मिता।