OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 2, 2021

 पुष्टीकरणं प्रकृतिचूषणेन माऽभूत् इति डो. माधव् गाड्गिल्।

अनन्तपुरी> अनियन्त्रितेण प्रकृतिचूषणेन क्रियमाणः पुष्टीकरणसुविधाः  कस्यापि समाजस्य नोचितमिति डो. माधव् गाड्गिलेन प्रोक्तम्। केरलस्य सुस्थिर-सम्पुष्टीकरणसमितिः राष्ट्रिय सूचनाधिकारसंघः च संभूय  'अतिशीघ्रमार्गः अतिशीघ्रदुरन्ताय वा' इति विषये समायोजितां चर्चाम् उद्घाट्य भाषमाणः आसीत् सः। पुष्टीकरणस्य नाम्नि अमितविभवचूषणम् आपत्करं भवति। पश्चिमपर्वतमण्डले आपन्नः अपघातः प्रत्यभिज्ञातव्यः अस्ति। अनियन्त्रितं प्रकृतिचूषणं भवति राज्ये अद्य अनुभूयमानानां प्रकृतिदुरन्तानां हेतुः  इत्यपि तेनोक्तम्।