OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 28, 2021

 केरलेषु संस्कृताध्यापकाः संस्कृत-घिषणावृत्तये संग्रामं करिष्ये।


अनन्तपुरी> केरल-संस्कृताध्यापकसंघस्य (KSTF) नेतृत्वे संग्रामप्रख्यापनसभा श्वः अनन्तपुर्यां प्रस् क्लब् मध्ये भविष्यति। योगस्य उद्घाटनकर्म विपक्षनेता माननीयः वि डि सतीशः करिष्यति। संस्कृताध्ययनस्य प्रोत्साहनार्थं संवत्सराणि यावत् राज्ये आविष्कृतां संस्कृत-घिषणावृत्ति-योजनां उद्ध्वंसयितुं सर्वकारेण प्रयत्नाः। तानि विरुध्य अध्यापकाः संग्रामप्रख्यापनार्थं सम्मिलिष्यन्ति । अयुताधिकानां छात्राणाम् अस्मिन् संवत्सरादारभ्य संस्कृत-धिषणावृत्तिः विनष्टः भविष्यति। विधानसभाङ्गः टि वि इब्राहिं महोदयः मुख्यभाषणं करिष्यति। भा ज दलस्य राज्यस्तरीय उपाध्यक्षः शिवन् कुट्टी, के एस् टि एफ् राज्यस्तरीय अध्यक्षः टि के सन्तोष् कुमारः, के डि एस् टि एफ् अध्यक्षः टि पद्मनाभः, राज्यस्तरीय- सामान्यकार्यदर्शिनौ सि पि सनल् चन्द्रः, अजयकुमारः निर्वाहकसमित्यङ्गः श्रीजू प्रभृतयः भागं स्वीकरिष्यन्ति।