OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 9, 2021

   उल्कायाः सञ्चारपथं परिवर्तयितुं सक्षमा प्रतिरोधसुविधा नासया सज्जीकृता। 

बहिराकाशस्थः उल्काश्मानः भूमये भीषां जनयितुं समर्थाः भवन्ति। शून्याकाशात् भूमिम् अभिमुखीकृत्य  आगतानां बहूनाम् उल्काश्मनां भग्नोपग्रहांशानां सञ्चारपथं  गगननिरीक्षकाः गवेषकाः ससूक्ष्मं निरीक्षयन्तः सन्ति। अन्तरिक्षम् अतिक्रम्य भूमिं प्रति शरवेगेन आगतानाम् उल्काशिलानां सहस्राणां परमाणुविस्फोटकैः समा शक्तिः अस्ति इति गण्यते। विश्वविनाशाय पर्याप्ता भवन्ति एते। एवं भूमिं आलक्ष्य आगतानां लघुग्रहाणां सञ्चारपथं परिवर्तयितुं मार्गमन्वेषयन्नस्ति वैज्ञानिकलोकः। अस्य साक्षात्काराय नासया संस्फुटीकृता प्रतिरोधसुविधा प्रथमपरीक्षणाय सुसज्जा।

लघुग्रहे पेटकं बलात्कारेण आविश्य तस्य सञ्चारपथस्य परिवर्तनं करिष्यति एषा प्रतिरोध सुविधा। नवम्बर् मासस्य २३ तमे दिनाङ्के 'डबिल् आस्ट्रोयिड् रीडयरक्षन् टेस्ट्' नाम सुविधायाः परीक्षणं भविष्यति।