OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 13, 2021

 द्रुमकन्दपत्रेषु अर्बुदौषधम् अस्ति। संयुक्तगवेषणाय इस्रयेलः।

केरलम्> द्रुमकन्दपत्रेषु (Tapioca) अर्बुदरोगप्रतिरोधांशाः सन्ति इति सूचना। अनन्तपुरस्थे सि टि सि आर् ऐ (Central Tuber Cropes Research Institute) मुख्यवैज्ञानिकस्य सि ए जयप्रकाशस्य नेतृत्वे संपन्ने अनुसन्धाने भवति इदं प्रत्यभिज्ञानम्। द्रुमकन्दपत्रे विद्यमानः सयनोजन् नाम अंशः एव अर्बुदरोगप्रतिरोधकः। टोक्सिकोलजि नाम अन्ताराष्ट्रियगवेषणपत्रिकायां विषयमिदं प्रकाशितम् अस्ति।