OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 22, 2021

 यूरोप्पे कोविड्व्यापनं तीव्रं; कर्कशनियन्त्रणानि विरुध्य प्रतिषेधः।

पारीस्> यूरोप्पीयराष्ट्रेषु कोविड् महामार्याः पञ्चमतरङ्गं तीव्रं वर्तते इति विश्वस्वास्थ्यसंघटनेन निगदितम्। ओस्ट्रिया, क्रोयेष्या, इटली, नेतर्लाट्स्, फ्रान्स् इत्यादिषु राष्ट्रेषु व्यपनम् आशङ्काजनकमिति सूच्यते। 

     फ्रान्स् राष्ट्रे कोविड्प्रकरणानि गतसप्ताहीयापेक्षया द्विगुणमभवन्निति तद्देशीयसर्वकारेण उक्तम्। 

  परन्तु प्रायेण सर्वेषु राष्ट्रेषु सर्वकारैः विहितानि कर्कशनियन्त्रणानि विरुध्य जनानां प्रतिषेधाः संवृत्ताः। ओस्ट्रिया, क्रोयेष्या, इटली, नेतर्लाट्स्, इत्येतेषु राष्ट्रेषु सहस्रशः  जनाः  स्वयं राजमार्गं प्रविश्य  प्रतिषेधप्रदर्शनं कृतवन्तः। बहुत्र प्रतिषेधः अक्रमासक्तोSभवत्। हेग् नगरे प्रतिषेधकैः आरक्षकान् प्रति स्फोटकादिकं प्रयुक्तम्।