OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 26, 2021

 कैरलीयगानरचयिता बिच्चु तिरुमला दिवङ्गतः।

अनन्तपुरी> कविः गानरचयिता इति प्रथितः बिच्चु तिरुमला(८०) दिवङ्गतः। अद्य प्रभाते अनन्तपुर्यां निजीय आतुरालये आसीत् देहवियोगः। आतुरालये हृद्रोगचिकित्सायां आसीत् । ४०० संख्याधिकेषु चलनचित्रेषु गानानि तथा भक्तिगीतानि च आहत्य ५००० गानानि अनेन विरचितानि। महानुभावोऽयं१९८१ तमे संवत्सरे१९८५ तमे संवत्सरे च उत्तमगानरचनायाः कृते राज्यपुरस्कारेण समादृतः आसीत् च।