OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 17, 2021

 विश्वस्मिन् धनिकराष्ट्रं चीनः। 

बीजिंग्> विश्वस्मिन् धनिकतमं राष्ट्रमिति पदम् अमेरिक्कामतिक्रम्य चीनेन स्वायत्तीकृतम्। सूरिच् आस्थानत्वेन वर्तमानस्य Makkincy Global Institute इत्यस्य आवेदनपत्रे एव एतद्वृत्तान्तः प्रकाशितः। आगोलार्थिकद्रव्यं गतदशकद्वये त्रियुगलं वर्धितमिति सूच्यते। 

   २०२० तमे आविश्वं समग्रं आर्थिकद्रव्यं ५१४ लक्षं कोटि डोलर् इति गणना कृता। तत्र १२० लक्षं कोटि डोलर् चीनस्य अधीशत्वे अस्ति। अमेरिक्कायाः अधीशत्वं ९० लक्षं कोटि डोलर् परिमितं भवति।