OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 20, 2021

 विद्यालयस्य अध्यापकेभ्यः क्षमतानुसारं निष्कृतिः स्थानोन्नतिश्च ।

नवदिल्ली> केवलं छात्रेभ्यः न विद्यालयाध्यापकेभ्यः अपि अङ्कः भविष्यति। राष्ट्रस्य विद्यालयाध्यापकेभ्यः अपि तेषां प्रवर्तनक्षमताम् अनुसृत्य मूल्यनिर्णयाय सुविधा सज्जायते। एतस्याः कृते राष्ट्रिय शिक्षकशिक्षापरिषदेन (NCTE) राष्ट्रिय शिक्षानयस्य अधारेण राष्ट्रिय उद्योगमानकस्य (NPST) प्राथमिक रूपं सङ्कल्पितम्। अध्यापकानां निष्कृतिवर्धनं स्थानोन्नतिः च नूतनमानकस्य आधारेण भविष्यति। इदानीम् अध्यापकेषु केचन शैक्षिकक्षमतायुक्ताः न इति प्रत्यभिज्ञाय भवति नूतनं विचिन्तनम्।