OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 3, 2021

 उपनिर्वाचनानि - कोण्ग्रस तृणमूलदलाभ्यां लाभः। 

नवदिल्ली> १४ राज्येषु सम्पन्नानामुपनिर्वाचनानां मतगणनाफलं बहिरागतम्। त्रिषु लोकसभामण्डलेषु २९ विधानसभामण्डलेषु च संवृत्तस्य उपनिर्वाचनस्य फले विज्ञापिते कोण्ग्रस् - ८, भा ज पा- ७, तृणमूल कोण्ग्रस् - ४, जे डि यू - २, एन् पि पि - २, वै आर् एस् कोण्ग्रस् इत्यादयः प्रादेशिकदलाः आहत्य - ६ इति क्रमेण स्थानानि लब्धवन्तः। लोकसभाफलेषु एकैकं स्थानं कोण्ग्रस्, भाजपा, शिवसेनादलेभ्यः लब्धम्। 

   बहुषु मण्डलेषु भाजपादलेन अलङ्क्रियमाणानि स्थानानि कोण्ग्रसदलेन निगृहीतानि। किन्तु राष्ट्रस्य उत्तरपूर्वराज्येषु भाजपादलस्य आधिपत्यं दृश्यते।