OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 2, 2021

 पि वत्सला एष़ुत्तच्छन् पुरस्कारेण समादृता। 

 अनन्तपुरी> पार्श्ववत्कृतानाम् अधःकृतजनानां जीवितं वाङ्मयेन साहित्यास्वादकानां पुरतः समर्पितवती पि वत्सला एषुत्तच्छन् पुरस्कारेण समादृता अस्ति। पञ्चलक्षरूप्यकात्मकः प्रशस्तिपत्रेण फलकेन च सहितोSयं पुरस्कारः केरलसर्वकारस्य परमोन्नतः पुरस्कारः भवति। 

  अर्धशतकाधिककालं यावत् आख्यायिका, लघुकथामण्डले स्वकीयां पादमुद्रामालेखितवती पि वत्सला प्रादेशिकं वंशीयं स्वत्वपरं च केरलीयपारम्पर्यं अतिमनोहारितया आविष्कृतवती साहित्यकारी भवतीति पुरस्कारसमित्या निरीक्षितम्।