OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 14, 2021

 नवम्बर् मासस्य नवदशदिनाङ्के दृष्टिपथमायाति अपूर्वं चन्द्रग्रहणम्।


कोलकत्ता> ५४० संवत्सराभ्यन्तरे अतिदैर्घ्ययुक्तं भागिकं चन्द्रग्रहणं नवम्बर् मासे नवदश दिनाङ्के द्रक्ष्यति। पूर्वोत्तरराज्यस्य अरुणाचलप्रदेशस्य असमस्य च केषुचित् भागेषु एतत् अपूर्वं चन्द्रगहणं द्रष्टुं शक्यते इति एम् पि बिर्ल  प्लानिट्टोरियं रिसर्च आन्ट् अक्कादमिक संस्थायाः आयुक्तेन देबिप्रोसाद् दुरै महाभागेन प्रोक्तम्। नवम्बर् मासे नवदश दिनाङ्के मध्याह्ने १२.४८ वादने आरभ्य सायाह्ने ४.१७ वादने चन्द्रग्रहणमिदं परिसमाप्स्यते।