OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 10, 2021

 चीनेन अत्याधुनिकयुद्धनौका पाकिस्थानाय प्रदत्ता।

बेय्जिंङ्> भारतमहासमुद्रे प्रतिरोधम् आलक्ष्य पाकिस्थानाय अत्याधुनिकयुद्धनौका चीनेन प्रदत्ता। "एन् एस् तुग्रिल्' नामिका नौका चीनस्य सर्वकारीय नौकानिर्माणायोगेन एव निर्मिता। चीनस्थे षाङ्हाय् देशे सोमवासरे प्रचलिते कार्यक्रमे नौका पाकिस्थानस्य नाविकसेनायै प्रदत्ता। स्थलात् स्थलेषु, स्थलात् आकाशेषु, जलान्तर्भागात् च आक्रमणं कर्तुं सक्षमा भवति नौका एषा।