OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 7, 2021

 पलायनसन्दर्भे शिशुः संरक्षणाय सैनिकानां पार्श्वे  दत्तः। किन्तु पश्चात् शिशुः न प्रतिलब्धः।


न्यूयोर्क्> काबूल् विमानपत्तनद्वारा प्राणरक्षार्थं पलायनावसरे सैनिकस्य हस्ते प्रदत्तवन्तौ।  स्वशिशुं प्रतिलब्धुं शिशुमन्विष्य अफगानिस्थानीयौ दम्पत्यौ विचरन्तौ। आगस्त् मासे१९ तमे दिने काबूल् विमानपत्तने जनसम्मर्दाभ्यन्तरे 'मिर्सा अलि'  तस्य पत्नी सुरय्या च द्विमासीयं सोहेल् नामकं स्वपुत्रं भित्तेरुपरिस्थात् अमेरिक्कस्य सैनिकस्य हस्ते प्रदत्तौ। अस्य घटनायाः चित्राणि वीडियोचित्राणि च अन्ताराष्ट्रियेषु वार्तामाध्यमेषु  सामाजिकमाध्यमेषु च प्रसारितानि आसन्। विमानेषु प्रवेशनव्यग्रतया एव दम्पतिः शिशुं भित्ते उपरिस्थात् सैनिकं प्रति दत्तवन्तौ। प्रधान कवाटमागत्य प्रतिगृहीतुं शक्नोति इति चिन्तया एव एवं कृतवन्तौ। किन्तु त्रिमासानन्तरमपि शिशुः कुत्र अस्ति इति विषये कापि सूचना न लब्धा।