OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 1, 2021

 कोवाक्सिनस्य आस्ट्रेलियासर्वकारस्य अङ्गीकारः।

भारत्  बयोटेक्संस्थया संस्फुटीकृतं भारतीयं कोवाक्सिननामकं कोविडौषधम् ओस्ट्रेलियस्य सर्वकारेण अङ्गीकृतम्। यात्रिकाणां वाक्सिनः इत्येवं रूपेण ओस्ट्रेलियस्य चिकित्सावस्तु प्रशासनसंस्थया (Therapeutic goods administration ) कोवाक्सिनस्य अङ्गीकारो दत्तः।

ओस्ट्रेलियस्प भारतीयमुख्यायुक्तेन (high commissioner) बारि ओ फारल् इत्यनेन एव कार्यमिदं ट्वीट् कृतम्।अङ्गीकृतवाक्सिनानां पाट्टिकासु कोवाक्सिनं अन्तर्योजितम्। पूर्वं भारते निर्मितं कोविषील्ड् नामकस्य वाक्सिनस्यापि तैः अङ्गीकारं दत्तमासीत्।