OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 9, 2021

 आर्थिकसमावेशने भारतं चीनादग्रे। 

मुम्बई> आर्थिकसमावेशनमिति प्रक्रियायां ‌(Financial Inclusion) भारतं चीनराष्ट्रात् अग्रे वर्तते इति एस् बि ऐ वित्तकोशसंस्थायाः गवेषणावेदनम्। प्रधानमन्त्री जनधनयोजना, वित्तकोशशाखानां पुनर्विन्यासः, 'डिजिटल्' व्यवहारेभ्यः कृतः आधारसुविधाविकासः, वित्तकोशीयसंवादकानां (Banking Correspondents) नियुक्तिः इत्यादिभिः आयोजनाभिः राष्ट्रस्य आर्थिकसमावेशनप्रवर्तनानि शीघ्रमायातानीति आवेदने सूचितमस्ति। 

  देशकालभेदं विना आर्थिकसेवाः लघुव्ययेन समावसरेण च सर्वेभ्यः लभ्याः भवेयुः इत्येतदेव आर्थिकसमावेशनमित्युच्यते।