OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 26, 2021

 जेवार् विमानपत्तनाय ३५००० कोटिरूप्यकाणां निक्षेपः। 

एकलक्षम् उद्योगार्थिनाम् अवसरोऽपि लप्स्यते

नवदिल्ली> सहस्रशः जनानां आह्लादारवाणां मध्ये प्रधानमन्त्रिणा नरेन्द्रमोदिना जोवार् विमानपत्तनस्य शिलान्यासः कृतः। राष्ट्रस्य स्वप्नयोजनायाः विकासमेव प्रधानतया अनेन लक्ष्यीक्रियते। उत्तरप्रदेशराज्यस्य पश्चिमभागात् ऋते  आराष्ट्रं च बृहत् विकासाय मार्गदर्शकं भविष्यति अन्ताराष्ट्रविमानपत्तनम् । पत्तननिर्माणपूर्त्यनन्तरं भारते तथा एष्याभूखण्डे अतिबृहत्तमं विमानपत्तनम् इति ख्यातिःभविष्यति जोवार् अन्ताराष्ट्रविमानपत्तनस्य।