OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 13, 2018

भीकरतां प्रति ओमानेन सह भारतस्य सहयोगः।
             मस्कत्> भीकरतां प्रति भारतं ओमान् च ऐक्यमत्येन प्रवर्तेते। आशयतया तथा आर्थिकतया भीकरान् ये सहाय्यं कुर्वन्ति तान् प्रति अपि नकारात्मकं प्रवर्तनं करिष्यतः तदर्थं राष्ट्रान्तरैक्यं आवश्यकमिति संयुक्तप्रस्तावे ओमानेन उक्तम्।

             मेय्क् इन् इण्डिया पद्धत्याः भागत्वेन प्रतिरोध उत्पन्नानां निर्माणे सहयोगपद्धतेः कार्यान्वयनं करिष्यति। ओमान् भारतात् तेषां उत्पन्नानां क्रयणं करिष्यति। व्याजरुप्यकाणि, लहरि उत्पन्नानि इत्यादि क्षेत्रेषु मिलित्वा प्रवर्तनं करिष्यति। संयुक्त सैनिकपरिशीलनाय भारतस्य इण्स्ट्टिट्यूस् फोर टिफन्स् स्टटीस् आण्ट् अनालिसिस् तथा ओमान् राष्ट्रस्य नाषणल् टिफन्स् महाविद्यालयः च धारणापत्रे हस्ताक्षरं अकुरुताम्। अस्य वर्षस्य सैनिकसमिति येगः ओमाने मस्कत् नगरे प्रचलिष्यति।

             प्रतिरोधं, बहिराकाशं, स्वास्थ्यं, भक्ष्यसुरक्षा, खननं, विनोदसञ्चारं, इतेयादि अष्ट समयेषु भारतं ओमान् च हस्ताक्षरे अकुरुताम्। मस्कते सुल्तान् खाबूस् ग्राण्ट् आराधनालये तथा पुरातने शिवमन्दिरे च दर्शनानन्तरमेव मोदिना भारतं प्रति यात्रा आरब्धा।