OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 21, 2018

केरल संस्कृताध्यापक फेडरेषन् - समितेः राज्य स्तरीय महामेलनं कासरगोड् जनपदे।
                 कासरगोड् > केरलसंस्कृताध्यापक फेडरेषन् समित्याः चत्वा रिंशत् तमं  (४०) राज्यस्तरीय महामेलनं श्वः (२२ दिनाङ्के) समारभ्यते। कासरगोड् नगरपालिकासभायां दिनत्रयात्मकं मेलनं विविधविपुल कार्यक्रमैः सम्पन्नं भविष्यति। शिक्षा-मेलनं केरलराज्यस्य मन्त्रिणा इ. चन्द्रशेखरेण उद्घाट्यते । संस्कृतपण्डितस्य तथा महाजनसंस्कृत कलाशालायाः स्थापकस्य नीर्चाल् श्री खण्डिगे भट्टस्य स्मृतिमण्डपात् प्रज्वालितदीपशिखा प्रयाणेन सह महामेलन कार्यक्रमः समारभ्यते। विविध मण्डलेषु सुज्ञाताः विशेषज्ञाः सभायां भागभाजः भविष्यन्ति।