OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 14, 2018

पौराणां प्रत्यभिज्ञान-प्रमाणं प्रष्टुं सर्वकारस्य अर्हता नास्ति वा? -सर्वोच्चन्यायालयः।
                   नवदिल्ली> आधारपत्रं विरुद्ध्य न्यायाय-व्यववहारः सर्वोच्चन्यायालये प्रचलत् अस्ति। सर्वोच्च न्यायालयस्य मुख्य-न्यायाधीशस्य दीपक् मिश्रस्य आध्यक्ष्ये पञ्चन्यायाधीशाः वादान् श्रूयन्ते। पौराणां प्रत्यभिज्ञान प्रमाणं प्रष्टुं सर्वकारस्य अर्हता नास्ति वा? - इत्यासीत् मुख्य न्यायाधीशस्य दीपक् मिश्रस्य प्रश्नकरणम् । कश्चन साहाय्यः वा आनुकूल्यानि वा भवतु तानि अर्हानां हस्ते प्रदातुं सर्वकारेण प्रत्यभिज्ञान-प्रमाणस्य आधारेण एव शक्यते। तदर्थं सर्वकारस्य प्रत्यभिज्ञान प्रमाणम् आवश्यकं खलु ? पञ्चाङ्ग-संविधानपीठः अपृच्छत्l  वादः गुरुवारे अनुवर्तिष्यते।