OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 18, 2018

छात्रैः सह प्रधानमन्त्रिणः परीक्षायै चर्चा कार्यक्रमः
पुरुषोत्तम शर्मा
        नवदिल्ली>प्रधानमन्त्री नरेन्द्रमोदी नवदिल्ल्यां परीक्षायै चर्चा कार्यक्रमे छात्रैः सह सम्भाषणं कृतवान्। श्रीमोदी अभिभावकान् अध्यार्थयत् यत् ते स्वाबालानाम् उपलब्धीन् सामाजिकप्रतिष्ठाविषयत्वेन मा स्वीकुर्युः। प्रत्येकस्मिन बाले तस्य विशिष्टा प्रतिभा विद्यते ।  नवदिल्ल्यां परीक्षायै चर्चा कार्यक्रमे छात्रैः सह सम्भाषणावधौ श्रीमोदिनोक्तं यत् अभिभावकैः अङ्कप्राप्तेः स्थाने छात्राणां सहयोगः करणीयः। बालकानां जीवने अभिभावकानां महत्त्वपूर्णं योगदानं भवति, अतः साहाय्यं कर्तव्यम् , यथोक्तमस्ति शास्त्रेषु प्राप्ते एकादशे वर्षे पुत्रं मित्रवदाचरेत् । प्रधानमन्त्रिणा विद्यार्थिभ्यः कथितं यत् ते आत्मना सह प्रतिस्‍पर्धां कुर्वन्तु न तु अन्येभ्यः। सममेव प्रधानमन्त्रिणा ध्यानाय योगाभ्यासः परीक्षायां सफलतायै च सकारात्मकदृष्टेः सम्मर्शः प्रदत्तः। परीक्षासज्जतासमये आत्‍मविश्‍वासः आवश्यकः वर्तते।