OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 22, 2018

आधारपत्रमिव शिशूनां कृते नूतना प्रत्यभिज्ञानसङ्ख्या।
           नवदिल्ली> शिशूनां कृते  प्रत्यभिज्ञानसङ्ख्या आधारपत्र सङ्ख्या इव  सज्जीक्रियते केन्द्रसर्वकारेण। शिशूनां जननमारभ्य शिक्षा, स्वास्थ्यम् इत्यादि विशेषाः संग्रहीतुम् उद्दिश्यते । किन्तु बयोमेट्रिक् विवरणानि न रेखीक्रियते। 
           शिशूनां जननकाले स्वास्थ्य विभागात् एव संख्या लभते। अनन्तरम् इमानि विवरणानि आधार् संख्यया सह बद्ध्नाति। अतः अस्मिन् संख्यायाम्  समग्रविवरणानि भविष्यति।  राष्ट्रस्य शिशूनां शिक्षा, शिक्षानन्तरं  कर्मरहिनां गणानादिकं च अवगम्यते। अतः शिक्षायाः श्रेष्ठतावर्धनं  भविष्ययोजनायाः आयोजनं च शक्यते।