OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 17, 2018

धर्म-राजनैतिकतयोः परस्परव्यवहारः न कार्यः - उपराष्ट्रपतिः
           अनन्तपुरी > धर्मस्य व्यवहारः राजनैतिकतायां राजनैतिकतायाः व्यवहारः धर्मे च निरोद्धव्य इति उपराष्ट्रपतिः वेङ्कय्यनायिडुः अवोचत्। आराधनार्थं चित्तशुद्धीकरणार्थं च धर्मः कल्पितः। किन्तु अधुना दौर्भाग्यवशात् कानिचन राजनैतिकदलानि धर्मं स्वकीयपोषणाय विनियुज्यन्ते इति अनन्तपुर्यां श्री चित्रतिरुनाल् प्रभाषणवेलायां तेनोक्तम्।
           स्वभावः , शेषी, पाटवः, अन्यैः सह व्यवहारः इत्येतेषां गुणानामाधारे एव जनाधिपत्यरीत्या कश्चन नेता निर्वाचनीयः। किन्तु अद्य तेषां स्थानं जातिधर्मधनादिभिः अपहृतम् इति तेन निरीक्षितम्।