OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 25, 2018

नीरव् मोदितः १०,०००घट्यः प्रतिग्रहीतः। 
            नवदिल्ली> पञ्चाब् नाषणल् वित्तकोशात् ऋणधनचोरण प्रकरणे अपराधिनः नीरव् मोदिनः पार्श्वतः दशसहस्रं (१०,०००) घट्यः प्रतिग्रहीताः। एतस्य गृहतः वाणिज्य-संस्थाभ्यः च एते अतिमूल्यघट्यः लब्धः। एन्फोर्स्मेन्ट् निर्देशकालयेन कृतायाम् अन्वेषणे षष्ठि (६०) संख्यामितायां पलास्तिक पेटिकायां निक्षिप्रावस्थायामासीत् घट्यः। वज्राभरणेन सह विक्रयणाय अवनीताः स्यात् एते इति सूच्यते एन्फोर्स्मेन्ट् निर्देशकालयेन। इदानीं नीरव् मोदिनः धनविनिमयादयः स्थम्भितः अस्ति।