OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 16, 2018

ऋणधनापहरणम् - उत्तरदायी पि एन् बि इति आर् बि ऐ।
                नव दिल्ली> ११३०० कोटि ऋणधनानाम् उत्तरदायित्वमखिलं पञ्चाब् राष्ट्रिय वित्तकोशस्य इति रिज़र्व् बाङ्कद्वारा उक्तम्। बयेर्स् क्रडिट् सुविधया स्वीक्रियमाणः विदेश-ऋणधनस्य उत्तरदायी सुविधा दत्तवन्तः वित्तकोशस्य इति आर् बि ऐ संस्थया स्पष्टीकृतम्। पञ्चाब् राष्ट्रिय वित्तकोशेन प्रदत्तस्य प्रमाणपत्रस्य आधारेणेव अन्यवित्तकोशाः वज्रव्यापारिणे नीरव् मोदिने ऋणम् अदात् । अतः ऋणधनस्य प्रत्यर्पणस्य दायित्वं पञ्चाब् राष्ट्रिय वित्तकोशस्य एव भवति इति आर् बि ऐ संस्थया उक्तम्। विद्यमाननियमानुसारेण कर्मकराणां स्कालित्यस्य उत्तरदायी वित्तकोशः एव। अतः नीरव् मोदिना स्वीकृतस्य ऋणधनस्य प्रत्यर्पणम् पि एन् बि वित्तकोशेन करणीयम्  इति आर् बि ऐ विशदीकरोति। जनुवरि-मासस्य प्रथमे दिने एव सः नीरव मेदी राष्ट्रान्तरं गतम् ।