OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 19, 2018

एकस्मिन् हस्ते अनुजः अन्यस्मिन् हस्तेन टिप्पणी पुस्तके लिखति।
   
               बालकस्य जस्टिनस्य चित्रमिदं तस्य अध्यापिकया सर्वजनिक वाहिन्यां संस्थापितम्। विद्यालयं गन्तुम्  अनीप्सितानां छात्राणाम् अभिप्रेरणात्मकं भवति जस्टिन् नाम बालकस्य इदं चित्रम्। एषः फिलिपैन्स् देशीयः भवति। देशेऽस्मिन् भूरिशिशवः विद्यालयं न गच्छन्ति। ते तेषां सहजातानाम् अनुजानां पालनाय गृहे एव तिष्टन्तः सन्ति। जस्तिनस्य गृहे सर्वे जनाः कर्मकर्तुं गृहात् बहि: गच्छन्ति प्रतिदिनम्। मातामही अपि कर्मकर्तुं गच्छति। अतः अनुजस्य पालनस्य उत्तरदायित्वम् जस्तिनस्य  शिरसि पतितम्। सः सार्थैकवयस्कस्य अनुजेन साकं विधालयं गन्तुं  न्यश्चिनोत्। साल्वेषन् एलिमेन्टरि विद्यालयस्य प्रथमकक्ष्यायाः छात्रः भवति एषः। आर्थिकक्शेन अत्रत्याः जनाः सामान्येन शिशून् विद्यालयं न प्रेषयन्ति।