OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 26, 2018

शुचित्वयोजनायां भागं कर्तुं आह्वानं कृत्वा मन् की बात्।
       नव दिल्ली> स्त्रीणां प्रगतिः इत्यतः स्त्रीभिः नीता प्रगतिः इति अवस्तान्तरेण भारतसमूहः परिवर्त्यते इति मन् की बात् कार्यक्रमे प्रधानमन्त्रिणा मोदिना उच्यते। जीवनस्य समस्तमण्डलेषु स्त्रीणां भाग भाक्तं सबलं कर्तुं दायित्वं समूहस्येव भवति इत्यपि प्रधानमन्त्रिमहोदयेन उक्तम्। मालिन्य-निर्मार्जनम् पुनरुपयुक्त-मालिन्यबोधः च परिकल्पयितुं छत्तीस्गढ् राज्येन कृतयोजना प्रधानमन्त्रिणा विशेषतया अभिनन्दिता। मलिनवस्तून् ऊर्जवत् तथा धनप्रदायकवत् परिवर्तितुं सर्वेषाम् अनुकूलताम् अवाप्य भवतु इति मोदिना उक्तम्।