OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 9, 2018

एकं प्रत्यभिज्ञानपत्रं तत्र दोषः किम्- सर्वोच्च न्यायालयः।
            नवदिल्ली>एकं राष्ट्रं एकं प्रत्यभिज्ञानपत्रं तत्र दोषः किम् इति सर्वोच्च न्यायालयः अपृच्छत् । आधारपत्रं विरुद्ध्य बंगालराज्य सर्वकारेण प्रदत्ते न्यायव्यवहारे न्यायवादाः प्रचलत् अस्ति। सर्वकारस्य कृते उपस्थितस्य न्यायवादिनः  कपिल् सिबिलस्य वादान् श्रुत्वा आसीत् सर्वोच्च न्यायालयस्य मुख्यन्यायाधीशस्य  दीपक् मिश्रस्य प्रश्नकरणम्।  केन्द्रीकृत्य संरक्षितानि विवरणानि चोरणं कर्तुं   शाक्यते इत्यनेन  पूर्णतया चोरणं शक्यते इति अर्थः नास्ति। विवरणानां संरक्षणाय अधिकसुरक्षितप्रक्रमाः अवश्यकाः इत्येव सूच्चते इति न्यायाधीशः चन्द्रचूडः अवदत्।  आधारपत्रस्य शासन संविधानुसारं साधुता नास्तीति कपिल् सिबिलः स्ववादमुन्नीतवान् - वादप्रतिवादाः अनुवर्तन्ते।