OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 26, 2018

राष्ट्रपतिपदं - अनुवर्तिता व्यवस्था षि जिन् पिङ् इत्यस्य कृते  निरस्यते।
           बैजिङ् > चीनाराष्ट्रस्य राष्ट्रपतिपदे द्विवारात् अधिकम् अनुवर्तमानं व्यवस्थां  विरुद्ध्य आसीनः नियमः कम्यूणिस्ट् दलस्य शासन संविधानात् निष्कास्यते। राष्ट्रपतेः षि जिन् पिङ् इत्यस्य २०२३ तम संवत्सरान्तरमपि शासकरूपेण अनुवर्तितुं सन्दर्भकरणाय एतत् इति वार्तासंस्थया सिन् हुवया आवेदितम्। आधुनिक चीनस्य शक्तः नेता इति षि जिन् पिङ्: व्यवह्रियते। अतः अपरिमेयः शासनकालः तस्मै दातुमेव शासनसंविधानस्य परिष्करणमिति मन्यते।