OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 19, 2018

शतदिनाभ्यन्तरे कोच्ची याचकमुक्तनगरं भविष्यति। 
          कोच्ची > आरबसमुद्रस्य राणीति कीर्तिमाप्तं कोच्चीनगरं सम्पूर्णयाचकनिरॊधितनगरं कर्तुम् आॊयोजना  आविष्क्रियते। केरल लीगल् सर्वीसस् अतोरिटी नामकस्य नीतिन्यायसाहाय्यसंघटनस्य सेवनमुपयुज्य  शतदिनानात्मकेन यज्ञेनैव लक्ष्यो$यं प्राप्स्यते! 
        राज्यान्तरेभ्यः प्राप्ताः याचकस्त्रियः बालिकाः च स्वदेशं प्रापयितुं यत्नः करिष्यते। वीथिषु अटन्तान् अन्यान् बालकान् नगरे एव वर्तमानेषु अभयकेन्द्रेषु वाससुविधां कृत्वा अध्ययनादिकं सर्वं सज्जीकरिष्यते। नगरे याचकानामाधिक्यं जनानां भीतिश्च नगरसभाधिकारिभिः एतादृशनिर्णयाय कारणमभवत्।