OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 3, 2023

 भारते एप्रिल् मासादारभ्य जूण् मासपर्यन्तम् अतितापः भविष्यति इति पूर्वसूचना।

    नवदिल्ली> एप्रिल् मासादारभ्य जूण् मासपर्यन्तं राष्ट्रस्य विविधभागेषु अतितापः भविष्यति इति वातावरणमन्त्रालयेन पूर्वसूचना प्रदत्ता। आगामिनि दिनेषु भारतस्य पूर्व -पश्चिम - दक्षिण - उत्तर - मध्यभागेषु सर्वत्र उष्णतरङ्गस्य साध्यता अस्ति इति पूर्वसूचना अस्ति। भारते १९०१ संवत्सरेभ्यः पश्चात् अस्मिन् संवत्सरे फेबुवरिमासे अतितापमानं प्रथमतया रेखाङ्कितम् अस्ति।