OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 16, 2023

 शबरिगिरि विमाननिलयाय केन्द्रानुज्ञा। 

कोट्टयम्> दक्षिणभारतस्य प्रमुखतीर्थाटनकेन्द्ररूपेण वर्तमानस्य शबरिगिरिदेवालयस्य समीपे उद्दिष्टाय  विमाननिलयाय केन्द्रव्योमयानमन्त्रालयस्य अनुज्ञा लब्धा। राज्यसर्वकारेण समर्पितानि आर्थिक-साङ्केतिक साध्यतावेदनपत्राणि अङ्गीकृत्य एव व्योमयानमन्त्रालयस्य प्रक्रमः। 

   कोट्टयं जनपदस्थे 'चेरुवल्ली एस्टेट्' नामके पर्वतपीठभूमौ  एव विमाननिलयस्य निर्माणं भविष्यति। तत्र २२२६ एकर् परिमितां भूमिम् एतदर्थं संग्रहीतुमुद्दिश्यते। परं परिस्थिति-वित्तमन्त्रालयानां तथा Airport Authority of India संस्थायाश्च अनुज्ञा आवश्यकी।