OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 14, 2023

 नद्याः अन्तर्मार्गेन मेट्रो रेल् सेवा। इयं भारते प्रथमथया। परीक्षणधावनं सफलम्।

 - जगदीश्वरी एम् आर्।

    कोल्कता> भारतस्य प्रथमं जलान्तर्गत-मेट्रोतुरङ्गपरीक्षणं सफलम् जातम्। परीक्षणधावनं कोल्कत्तायां एस्प्लानेड्-नगरात् हौरा-नगरं यावत्  आसीत्।  जलान्तर्गत-मेट्रोतुरङ्गस्य दीर्घता ४.८ कि.मी. इत्यस्ति। षट् पेटिकायुक्तं मेट्रोरेल् यानम् प्रयोगाय उपयुक्तम्। मेट्रोरेल् पथः हुग्ली-नद्याः जलान्तर्भागे ३० मीटर् अधः भवति इत्यस्ति विशेषता। १२० कोटिरूप्यकाणां व्ययेन एषा परियोजना कार्यान्विता अभवत्।