OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 28, 2023

 वायुप्रदूषणेन शिशूनां वय:द्वयपर्यन्तं वैज्ञानिकविकासःविघ्न:भवति इति प्रतिवेदनम्।

            शोभा . के . पी.

वाषिङ्टण् - वायुप्रदूषणेन नवजातानां शिशूनां च वैज्ञानिक विकासस्य  विघ्नः भविष्यति इति अध्ययनप्रतिवेदनम्। वाषिङ्टणस्थानस्य पूर्वभारत विश्वविद्यालयस्य गवेषकाः एव अस्मिन् विषये अध्ययनं कृतवन्तः। आजीवनं यावत् शिशूनां मस्तिष्के समस्याः भविष्यन्ति इति गवेषकाः वदन्ति। अन्तरिक्षवायोः गुणवत्तायाः न्यूनता ,शिशुषु वैज्ञानिकसमस्याभिः सह वैकारिकसमस्या:अपि जायन्ते इति मुख्यगवेषकः जोण् स्पेन्सर् नामकः वदति।एषा समस्या कुटुम्बस्य स्वस्थताम् अपि विनाशयति। अन्तरिक्षे लघुतमा: कणिका: एव अत्यन्तं विनाशकारि भवन्ति। शिशवः तेषां मस्तिष्कस्य वृद्धिकाले सर्वविध टोक्सिनः प्रति संवेदनशीलाःभवन्ति ।