OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 13, 2023

भारतस्य दक्षिणान्तं यावत् वन्दे भारत रेल्; केरलाय द्वे  याने; घोषणा अस्मिन् मासे २४ दिनाङ्के।

- राणिमोल् एन् एस्

 तिरुवनन्तपुरम् > केरलाय वन्दे भारतश्रेण्यां रेल् यानद्वयम् अनुमतम्। अस्मिन् मासे २४ दिनाङ्के केरलासंदर्शनवेलायां नरेन्द्रमोदिना विषयेSमिन् घोषणा करिष्यति। 'युवम्' कार्यक्रमस्य उद्घाटनार्थमेव स: केरलम् आगमिष्यति। कार्यक्रमस्य सन्दर्भे प्रधानमंत्रिण: प्रथमं वीथीदर्शनं कोच्चीनगरे भविष्यति। कोच्ची नाैसेनास्थानत: तेवरा सेक्रेड् हार्ट् महाविद्यालयस्य क्रीडाङ्कणपर्यन्तमेव वीथीदर्शनं निश्चितम्। कोच्चुवेल्यां वन्देभारतस्य यातायातसुविधा: सज्जा: सन्ति। तिरुवनन्तपुरत: कण्णूर् पर्यन्तमेव वन्देभारतस्य सेवा। एरणाकुलत: तिरुवनन्तपुरपर्यन्तं होरायां ७५,९०,१०० कि. मी. इति अस्य वेग:। नगरेषु प्रमुखकेन्द्रेषु यानस्य स्थगनानि भविष्यन्ति।