OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 4, 2023

 शिंलायां राष्ट्रपतिभवने सामान्यजनानामपि सन्दर्शनावसरः।

  भारतस्य राष्ट्रपतेः विरामकालभवनेषु अन्यतमस्य हिमाचलप्रदेशे शिंलायां विद्यमानस्य राष्ट्रपतिभवनस्य सन्दर्शनाय सामान्यजनानामपि अधिकारः कल्पितः। एप्रिल् मासस्य त्रयोविंशतिदिनाङ्कादारभ्य सन्दर्शनाय अधिकारः दीयते। नवदिल्लीस्थे राष्ट्रपतिभवने तथा शिंलायां सेक्कन्त्राबादे च विद्यमानेषु औद्योगिकभवनेषु च सर्वेषां भारतीयानाम् अधिकारः अस्ति इति राष्ट्रपतिना द्रौपदीमुर्मुणा पूर्वं ख्यापितमासीत्। पञ्चाशत्  रूप्यकाणि चीटिकाशुल्करूपेण दातव्यानि।