OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 14, 2023

 अद्य अंबेद्कर् जयन्ती; भारतेन स्मरणाञ्जलीः अर्प्यन्ते।

- राणिमोल् एन् एस्

   नवदेहली> अद्य भारतीयसंविधानस्य शिल्पकारस्य डा. बी. आर्. अम्बेद्करस्य १३२ तमं जन्मवार्षिकदिनम्। एतस्य सम्बन्धितया विविधा: संस्थादय: शोभायात्रा, अनुस्मरणकार्यक्रमाश्च समायोजयिष्यन्ति। भारतस्य प्रथम नियममन्त्री, सामाजपरिष्ककर्ता  नियमविशारद:, शिक्षाविचक्षणः इत्यादि विविधक्षेत्रेषु स्वस्य प्रभावं प्रकाशितवते तस्मै अद्य देश: स्मरणाञ्जलीः अर्पयिष्यति। राष्ट्रपतिः माता द्रौपदी मूर्मू स्वसन्देशे जनान् आह्वानं कृतवती यत् अम्बेद्करस्य अदर्शानुसारं समत्वपूर्णं समृद्धं राष्ट्रं निर्मातुं प्रयतितव्यम् इति।तेलंगाना मुख्यमन्त्री श्री. के चन्द्रशेखररावु महाशयेन तेलांगाना नागरे १२५ पादोन्नताया: अम्बेद्कर् प्रतिमाया: अनाच्छादनं करिष्यते।