OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 12, 2023

सा वरिष्ठा अम्बा, वयः तु ९६, परित्यक्तपलास्तिकानां विक्रयेण कालयापनम्।

तत्तु अम्मया साकं विनेद् कोवूरः

- राणिमोल् एन् एस्

  पालक्काड्> मार्गे अश्रद्धया परित्यक्तानि  पलास्तिककूप्यादि वस्तूनि सञ्चित्‍य, तेषां विक्रयेण उदरपूरणम् करोति ९६ वयस्का एका  वृद्धमाता, तस्याः नाम तत्तु अम्मा इति। तस्याः नव अपत्यानि सन्ति। किन्तु तस्या: संरक्षणाय कोऽपि नास्तीति सा उक्तवती। पालक्काड् जनपदस्य कोल्लङ्कोड् प्रदेशे एकस्मिन् चलचित्रस्य चित्रीकरणवेलायां तया साकं मिलितवानिति मलयाल-चलचित्र अभिनेता श्री विनोद् कोवूरः तस्य मुखपुस्तिकायां (FB) लिखितवान्। तेन इत्थमपि लिखितं यत् तस्यै दत्तानि भोज्यवस्तूनि स्वीकर्तुं सा विमुखा आसीत्। परन्तु विनोद् कोवूरस्य बहुप्रेरणया अन्नादीनि स्वीकृतानि च इति।

  वृद्धजनाः पुत्रपरम्परादिभिः पालनीयाः इति नियमः सन्त्यपि केन कारणेन एवं भविष्यति?। अधुनिकशिक्षायाः आधिक्येन मनुष्यत्वम् अथवा स्नेहकरुणादयः मनुष्यहृदयेषु उद्पादनीया खलु। किन्तु शिक्षायाः फलं विपरीतं चेत् अयं शिक्षासम्प्रदायः न रक्षायै। शिक्षायाः परमं लक्ष्यं मानवत्वरक्षायैः भवितव्यम् इत्यपि तेन उक्तम्॥ FB link