OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 21, 2023

 विश्वस्मिन् जनसंख्यायां चीनम् अतिक्रम्य भारतं प्रथमस्थाने प्राप्तम् इति यु एन् इत्यस्य प्रतिवेदनम्।

  नवदिल्ली> विश्वस्मिन् जनसंख्यायां भारतं चीनम् अतिक्रम्य प्रथमस्थानं प्राप्तम्। ऐक्यराष्ट्रसभायाः गणनानुसारं भारते जनसंख्या १४२.८२ कोटिः भवति। चीनस्य१४२.५७ कोटिः च। विश्वस्मिन् राष्ट्रानां मध्ये अधिकजनपट्टिकासु इदंप्रथमतया एव भारतं प्रथमस्थानं प्राप्तम्। जनसंख्यागणनायां भारत - चीनयोः मध्ये अन्तरं २५ लक्षम् इत्यस्ति।