OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 2, 2023

भारतेन साह्यकरणम् इच्छति 'नाट्टो'; भारतपसफिक् बन्धस्य दृढीकरणं लक्ष्यम् इति जूलियन् स्मित्।

   न्यू योर्क्> भारतेन सह अधिकं साह्यकरणम् इच्छति इति नाट्टो सख्यस्य राजदूतः जूलियन् स्मित् इत्याख्यया उक्तम्। राजनैतिका-र्थिकमण्डलयोः सहयोगः एव उद्दिश्यते। अन्येभ्यः राष्ट्रेभ्यः भारतेन कृतं साहाय्यम् अभिनन्दनमर्हति इति सा उक्तवती। युक्रेन् देशस्य शान्तये भारतस्य साह्ययम् अनिवार्यम् इति तया स्पष्टतया उक्तमासीत्। 

    भारत-पसफिक् बन्धस्य दृढीकरणमेव इदानीन्तनं लक्ष्यम्। ४० राष्ट्राणि इदानीं नाट्टोसख्ये सन्ति। भारताय द्वारम् उद्घाटितम् अस्ति। भारतस्य प्रतिस्पन्दं प्रतीक्ष्य तिष्ठन्तः स्मः इत्यपि वार्तामेलने सा उक्तवती।