OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 17, 2023

 बृहस्पतेः शीतोपग्रहान् ज्ञातुं 'ज्यूस्' नियोगः।

    -शोभा के . पि.

   सौरयूथस्य अतिबृहत्तमग्रहस्य बृहस्पतेः शीतोपग्रहान् अधिकृत्य पठितुं सिद्धा यूरोप्पीय - बहिराकाशसंस्था। एप्रिल् चतुर्दश दिनाङ्के फ्रञ्च् गयाना नाम विक्षेपणकेन्द्रात् Jupiter lcy moons explorer अथवा juice स्वस्य नियोगयात्रा आरभ्यते। २०३२ तमे अस्य नियोगः बृहस्पतेःभ्रमणपथं प्रविश्य बृहस्पतिं, बृहस्पतेः शीतोपग्रहान् च अधिकृत्य अध्ययनाय भवति। फ्रञ्च् गयानात् juice ज्यूस् इत्यस्य नियोगयात्रायाः लक्ष्यम् उपग्रहे जीवस्य सानिध्यमधिकृत्य अध्येतुम् एव। उपग्रहानुसन्धानस्य भागतया 'ज्यूस्' २०३४ तमे गुरुग्रहस्य ब्रृहत्तमस्य उपग्रहस्य ग्यानिमीडेः भ्रमणपथं प्रविश्यति।