OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 6, 2023

 पृषती मुषली सन्दृष्टा

     भारते उत्तरकेरलात् कोङ्कणवन प्रदेशात् नूतना पृषती मुषली (home lizard) सन्दृष्टा। कोष़िक्कोट् जनपदस्य चेङ्ङोट्टुमला वनप्रदेशात् एव एषा गृहगोधिका सन्दृष्टा। सिर्टेडोक् टैयलन्स् चेङ्ङोट्टुमलन्सिस् (Cyrtodactylus chengodumalaensis) इत्यस्ति अस्याः वैज्ञानिकीय नाम। अमेरिक्कराष्ट्रे वर्तमानस्य जेर्णल् ओफ् हेर्पट्टोलजि इत्यस्मिन् नूतनगोधिकायाः विषये उल्लिखिता अस्ति।