OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 20, 2023

२० संवत्सराणां न्यायालयप्रक्रमानन्तरं यानचालनस्य अनुज्ञापत्रं समर्थं भविष्यति। 

    केरलम्> केरलेषु अपि अद्य आरभ्य यानचालनस्य अनुज्ञापत्रं समर्थं (Smart) भविष्यति। इतः पर्यन्तं काकदपत्रे मुद्रणं कृत्वा पलास्तिक-पत्रयोर्मध्ये मर्दयित्वा दीयमानः आसीत्। अद्य नूतनसुविधायुक्तस्य अनुज्ञापत्रस्य वितरणोद्घाटनं केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन कृतम्।

      यानचालानस्य अनुज्ञापत्र-संबन्धतया २० संवत्सरेभ्यः पूर्वम् आरब्धायां न्यायालय -याचिकायां बद्धः आसीत् अनुज्ञापत्रस्य परिष्करणः। न्यायालयेन विषयेस्मिन् त्वरितप्रक्रमाः न स्वीकृताः इत्यनेन इतः पर्यन्तं कार्यान्वयने विलम्बः जातः। अतः सुविधा यथाकालं लब्धुं जनाः असमर्थाः अभवन्। २० संवत्सरानन्तरं इदं सुदिनं समर्थपत्रेण सह आयातम्।